Original

तेषामथो द्रोणधनुर्विमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः ।भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः ॥ २६ ॥

Segmented

तेषाम् अथो द्रोण-धनुः-विमुक्ताः पतत्रिणः काञ्चन-चित्र-पुङ्खाः भित्त्वा शरीराणि गज-अश्व-यूनाम् जग्मुः महीम् शोणित-दिग्ध-वाजाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अथो अथो pos=i
द्रोण द्रोण pos=n,comp=y
धनुः धनुस् pos=n,comp=y
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
चित्र चित्र pos=a,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
भित्त्वा भिद् pos=vi
शरीराणि शरीर pos=n,g=n,c=2,n=p
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
यूनाम् युवन् pos=n,g=m,c=6,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
महीम् मही pos=n,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
वाजाः वाज pos=n,g=m,c=1,n=p