Original

तं भीमसेनश्च धनंजयश्च शिनेश्च नप्ता द्रुपदात्मजश्च ।शैब्यात्मजः काशिपतिः शिबिश्च हृष्टा नदन्तो व्यकिरञ्शरौघैः ॥ २५ ॥

Segmented

तम् भीमसेनः च धनञ्जयः च शिनि च नप्ता द्रुपद-आत्मजः च शैब्य-आत्मजः काशिपतिः शिबिः च हृष्टा नदन्तो व्यकिरञ् शर-ओघैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
pos=i
शिनि शिनि pos=n,g=m,c=6,n=s
pos=i
नप्ता नप्तृ pos=n,g=m,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
pos=i
शैब्य शैब्य pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
काशिपतिः काशिपति pos=n,g=m,c=1,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
pos=i
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
व्यकिरञ् विकृ pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p