Original

स केकयानां प्रवरांश्च पञ्च पाञ्चालराजं च शरैः प्रमृद्य ।युधिष्ठिरानीकमदीनयोधी द्रोणोऽभ्ययात्कार्मुकबाणपाणिः ॥ २४ ॥

Segmented

स केकयानाम् प्रवरान् च पञ्च पाञ्चाल-राजम् च शरैः प्रमृद्य युधिष्ठिर-अनीकम् अदीन-योधी द्रोणो ऽभ्ययात् कार्मुक-बाण-पाणिः

Analysis

Word Lemma Parse
pos=i
केकयानाम् केकय pos=n,g=m,c=6,n=p
प्रवरान् प्रवर pos=a,g=m,c=2,n=p
pos=i
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
शरैः शर pos=n,g=m,c=3,n=p
प्रमृद्य प्रमृद् pos=vi
युधिष्ठिर युधिष्ठिर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अदीन अदीन pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
कार्मुक कार्मुक pos=n,comp=y
बाण बाण pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s