Original

पदातिषु रथाश्वेषु वारणेषु च सर्वशः ।तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ॥ २३ ॥

Segmented

पदातिषु रथ-अश्वेषु वारणेषु च सर्वशः तस्य विद्युद् इव अभ्रेषु चरन् केतुः अदृश्यत

Analysis

Word Lemma Parse
पदातिषु पदाति pos=n,g=m,c=7,n=p
रथ रथ pos=n,comp=y
अश्वेषु अश्व pos=n,g=m,c=7,n=p
वारणेषु वारण pos=n,g=m,c=7,n=p
pos=i
सर्वशः सर्वशस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
इव इव pos=i
अभ्रेषु अभ्र pos=n,g=n,c=7,n=p
चरन् चर् pos=va,g=m,c=1,n=s,f=part
केतुः केतु pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan