Original

तन्वता परमास्त्राणि शरान्सततमस्यता ।द्रोणेन विहितं दिक्षु बाणजालमदृश्यत ॥ २२ ॥

Segmented

तन्वता परम-अस्त्राणि शरान् सततम् अस्यता द्रोणेन विहितम् दिक्षु बाण-जालम् अदृश्यत

Analysis

Word Lemma Parse
तन्वता तन् pos=va,g=m,c=3,n=s,f=part
परम परम pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
सततम् सततम् pos=i
अस्यता अस् pos=va,g=m,c=3,n=s,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
दिक्षु दिश् pos=n,g=f,c=7,n=p
बाण बाण pos=n,comp=y
जालम् जाल pos=n,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan