Original

तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् ।द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् ॥ २१ ॥

Segmented

तान् वै स रथ-हस्ति-अश्वान् प्राहिणोद् यम-सादनम् द्रोणो अचिरेण अकरोत् च महीम् शोणित-कर्दमाम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
pos=i
रथ रथ pos=n,comp=y
हस्ति हस्तिन् pos=n,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अचिरेण अचिरेण pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
pos=i
महीम् मही pos=n,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
कर्दमाम् कर्दम pos=a,g=f,c=2,n=s