Original

तं कार्मुकमहावेगमस्त्रज्वलितपावकम् ।द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह ॥ २० ॥

Segmented

तम् कार्मुक-महा-वेगम् अस्त्र-ज्वलित-पावकम् द्रोणम् आसादयांचक्रुः पाञ्चालाः पाण्डवैः सह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कार्मुक कार्मुक pos=n,comp=y
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
ज्वलित ज्वल् pos=va,comp=y,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आसादयांचक्रुः आसादय् pos=v,p=3,n=p,l=lit
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i