Original

ततो युधिष्ठिरो राजा धृष्टद्युम्नधनंजयौ ।अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् ॥ २ ॥

Segmented

ततो युधिष्ठिरो राजा धृष्टद्युम्न-धनंजयौ अब्रवीत् सर्वतो यत्तैः कुम्भयोनिः निवार्यताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्वतो सर्वतस् pos=i
यत्तैः यत् pos=va,g=m,c=3,n=p,f=part
कुम्भयोनिः कुम्भयोनि pos=n,g=m,c=1,n=s
निवार्यताम् निवारय् pos=v,p=3,n=s,l=lot