Original

अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः ।व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु ॥ १९ ॥

Segmented

अथ अस्य बहुशो बाणा निश्चरन्तः सहस्रशः व्याप्य सर्वा दिशः पेतुः गज-अश्व-रथ-पत्ति

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बहुशो बहुशस् pos=i
बाणा बाण pos=n,g=m,c=1,n=p
निश्चरन्तः निश्चर् pos=va,g=m,c=1,n=p,f=part
सहस्रशः सहस्रशस् pos=i
व्याप्य व्याप् pos=vi
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,g=m,c=7,n=p