Original

द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च ।धनुःशब्देन चाकाशे शब्दः समभवन्महान् ॥ १८ ॥

Segmented

द्रोणस्य रथ-घोषेण मौर्वी-निष्पेषणेन च धनुः-शब्देन च आकाशे शब्दः समभवत् महान्

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
मौर्वी मौर्वी pos=n,comp=y
निष्पेषणेन निष्पेषण pos=n,g=n,c=3,n=s
pos=i
धनुः धनुस् pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s