Original

तस्य हर्षप्रणादेन बाणवेगेन चाभिभो ।प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ॥ १७ ॥

Segmented

तस्य हर्ष-प्रणादेन बाण-वेगेन च अभिभो प्राकम्पन्त रणे योधा गावः शीत-अर्दय् इव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
हर्ष हर्ष pos=n,comp=y
प्रणादेन प्रणाद pos=n,g=m,c=3,n=s
बाण बाण pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
प्राकम्पन्त प्रकम्प् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
योधा योध pos=n,g=m,c=1,n=p
गावः गो pos=n,g=,c=1,n=p
शीत शीत pos=n,comp=y
अर्दय् अर्दय् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i