Original

उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् ।कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः ॥ १६ ॥

Segmented

उत्कृत्य च शिरांसि उग्रः बाहून् अपि स भूषणान् कृत्वा शून्यान् रथोपस्थान् उदक्रोशत् महा-रथः

Analysis

Word Lemma Parse
उत्कृत्य उत्कृत् pos=vi
pos=i
शिरांसि शिरस् pos=n,g=n,c=2,n=p
उग्रः उग्र pos=a,g=m,c=1,n=s
बाहून् बाहु pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
भूषणान् भूषण pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
शून्यान् शून्य pos=a,g=m,c=2,n=p
रथोपस्थान् रथोपस्थ pos=n,g=m,c=2,n=p
उदक्रोशत् उत्क्रुश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s