Original

स तथा तान्यनीकानि पाण्डवेयस्य धीमतः ।कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली ॥ १५ ॥

Segmented

स तथा तानि अनीकानि पाण्डवेयस्य धीमतः काल-वत् न्यवधीत् द्रोणो युवा इव स्थविरो बली

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
काल काल pos=n,comp=y
वत् वत् pos=i
न्यवधीत् निवध् pos=v,p=3,n=s,l=lun
द्रोणो द्रोण pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
इव इव pos=i
स्थविरो स्थविर pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s