Original

ततः पुनरपि द्रोणो नाम विश्रावयन्युधि ।अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् ॥ १४ ॥

Segmented

ततः पुनः अपि द्रोणो नाम विश्रावयन् युधि अकरोद् रौद्रम् आत्मानम् किरञ् शर-शतैः परान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
अपि अपि pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
नाम नामन् pos=n,g=n,c=2,n=s
विश्रावयन् विश्रावय् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
परान् पर pos=n,g=m,c=2,n=p