Original

शूराणां हर्षजननो भीरूणां भयवर्धनः ।द्यावापृथिव्योर्विवरं पूरयामास सर्वतः ॥ १३ ॥

Segmented

शूराणाम् हर्ष-जननः भीरूणाम् भय-वर्धनः द्यावापृथिव्योः विवरम् पूरयामास सर्वतः

Analysis

Word Lemma Parse
शूराणाम् शूर pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
जननः जनन pos=a,g=m,c=1,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
द्यावापृथिव्योः द्यावापृथिवी pos=n,g=f,c=6,n=d
विवरम् विवर pos=n,g=n,c=2,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i