Original

तेषां प्रद्रवतां भीमः पुनरावर्ततामपि ।वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः ॥ १२ ॥

Segmented

तेषाम् प्रद्रवताम् भीमः पुनः आवर्तताम् अपि वीक्षताम् तिष्ठताम् च आसीत् शब्दः परम-दारुणः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रद्रवताम् प्रद्रु pos=va,g=m,c=6,n=p,f=part
भीमः भीम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आवर्तताम् आवृत् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
वीक्षताम् वीक्ष् pos=va,g=m,c=6,n=p,f=part
तिष्ठताम् स्था pos=va,g=m,c=6,n=p,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
शब्दः शब्द pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s