Original

तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् ।दृष्ट्वा संप्राद्रवन्योधाः पाण्डवस्य ततस्ततः ॥ ११ ॥

Segmented

तम् अन्तकम् इव क्रुद्धम् आपतन्तम् यत-व्रतम् दृष्ट्वा सम्प्राद्रवन् योधाः पाण्डवस्य ततस् ततस्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सम्प्राद्रवन् सम्प्रद्रु pos=v,p=3,n=p,l=lan
योधाः योध pos=n,g=m,c=1,n=p
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i