Original

संजय उवाच ।तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् ।व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् ॥ १ ॥

Segmented

संजय उवाच तथा द्रोणम् अभिघ्नन्तम् स अश्व-सूत-रथ-द्विपान् व्यथिताः पाण्डवा दृष्ट्वा न च एनम् पर्यवारयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभिघ्नन्तम् अभिहन् pos=va,g=m,c=2,n=s,f=part
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan