Original

वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति ।नानावादित्रघोषेण यथा वैरोचनिस्तथा ॥ ७४ ॥

Segmented

वृतः प्रायात् महा-बाहुः अर्जुनस्य रथम् प्रति नाना वादित्र-घोषेण यथा वैरोचनि तथा

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्रायात् प्रया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
नाना नाना pos=i
वादित्र वादित्र pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
यथा यथा pos=i
वैरोचनि वैरोचनि pos=n,g=m,c=1,n=s
तथा तथा pos=i