Original

स संनद्धो महाबाहुराचार्येण महात्मना ।रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ॥ ७२ ॥

Segmented

स संनद्धो महा-बाहुः आचार्येण महात्मना रथानाम् च सहस्रेण त्रिगर्तानाम् प्रहारिणाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संनद्धो संनह् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
आचार्येण आचार्य pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
प्रहारिणाम् प्रहारिन् pos=a,g=m,c=6,n=p