Original

बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् ।प्रेषयामास राजानं युद्धाय महते द्विजः ॥ ७१ ॥

Segmented

बद्ध्वा तु कवचम् तस्य मन्त्रेण विधि-पूर्वकम् प्रेषयामास राजानम् युद्धाय महते द्विजः

Analysis

Word Lemma Parse
बद्ध्वा बन्ध् pos=vi
तु तु pos=i
कवचम् कवच pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मन्त्रेण मन्त्र pos=n,g=m,c=3,n=s
विधि विधि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
राजानम् राजन् pos=n,g=m,c=2,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
महते महत् pos=a,g=n,c=4,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s