Original

यथा च ब्रह्मणा बद्धं संग्रामे तारकामये ।शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ॥ ७० ॥

Segmented

यथा च ब्रह्मणा बद्धम् संग्रामे तारका-मये शक्रस्य कवचम् दिव्यम् तथा बध्नामि अहम् तव

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
बद्धम् बन्ध् pos=va,g=n,c=1,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तारका तारका pos=n,comp=y
मये मय pos=a,g=m,c=7,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
तथा तथा pos=i
बध्नामि बन्ध् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s