Original

असौ धनंजयाग्निर्हि कोपमारुतचोदितः ।सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ॥ ७ ॥

Segmented

असौ धनञ्जय-अग्निः हि कोप-मारुत-चोदितः सेना-कक्षम् दहति मे वह्निः कक्षम् इव उत्थितः

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
धनञ्जय धनंजय pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
हि हि pos=i
कोप कोप pos=n,comp=y
मारुत मारुत pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
सेना सेना pos=n,comp=y
कक्षम् कक्ष pos=n,g=m,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part