Original

संजय उवाच ।एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः ।पुनरेव वचः प्राह शनैराचार्यपुंगवः ॥ ६८ ॥

Segmented

संजय उवाच एवम् उक्त्वा ततो द्रोणः ते पुत्रम् महा-द्युतिः पुनः एव वचः प्राह शनैः आचार्य-पुंगवः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
वचः वचस् pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
शनैः शनैस् pos=i
आचार्य आचार्य pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s