Original

अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः ।बृहस्पतिरथोवाच अग्निवेश्याय धीमते ॥ ६६ ॥

Segmented

अङ्गिराः प्राह पुत्रस्य मन्त्र-ज्ञस्य बृहस्पतेः बृहस्पतिः अथ उवाच अग्निवेश्याय धीमते

Analysis

Word Lemma Parse
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मन्त्र मन्त्र pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
अग्निवेश्याय अग्निवेश्य pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s