Original

नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे ।न संधिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ॥ ६४ ॥

Segmented

नानाविधैः च शस्त्र-ओघैः पात्यमानैः महा-रणे न संधिः शक्यते भेत्तुम् वर्म-बन्धस्य तस्य तु

Analysis

Word Lemma Parse
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
pos=i
शस्त्र शस्त्र pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
पात्यमानैः पातय् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=n,c=7,n=s
pos=i
संधिः संधि pos=n,g=m,c=1,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
भेत्तुम् भिद् pos=vi
वर्म वर्मन् pos=n,comp=y
बन्धस्य बन्ध pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i