Original

द्रोण उवाच ।इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च ।स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ॥ ६३ ॥

Segmented

द्रोण उवाच इति उक्त्वा वर-दः प्रादाद् वर्म तद्-मन्त्रम् एव च स तेन वर्मणा गुप्तः प्रायाद् वृत्र-चमूम् प्रति

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
वर्म वर्मन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वर्मणा वर्मन् pos=n,g=m,c=3,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
वृत्र वृत्र pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
प्रति प्रति pos=i