Original

महेश्वर उवाच ।विदितं मे यथा देवाः कृत्येयं सुमहाबला ।त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः ॥ ६१ ॥

Segmented

महेश्वर उवाच विदितम् मे यथा देवाः कृत्या इयम् सु महा-बला त्वष्टुः तेजः-भवा घोरा दुर्निवार्या अकृतात्मभिः

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
देवाः देव pos=n,g=m,c=8,n=p
कृत्या कृत्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बला बल pos=n,g=f,c=1,n=s
त्वष्टुः त्वष्टृ pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,comp=y
भवा भव pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
दुर्निवार्या दुर्निवार्य pos=a,g=f,c=1,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p