Original

यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः ।तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ॥ ६ ॥

Segmented

यथा स पुरुष-व्याघ्रः न हन्येत जयद्रथः तथा विधत्स्व भद्रम् ते त्वम् हि नः परमा गतिः

Analysis

Word Lemma Parse
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
pos=i
हन्येत हन् pos=v,p=3,n=s,l=vidhilin
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
तथा तथा pos=i
विधत्स्व विधा pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s