Original

एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः ।तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् ॥ ५९ ॥

Segmented

एवम् उक्ताः तु ते सर्वे प्रत्यूचुः तम् दिवौकसः तेजो हृतम् नो वृत्रेण गतिः भव दिवौकसाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
तेजो तेजस् pos=n,g=n,c=1,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
नो मद् pos=n,g=,c=6,n=p
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
गतिः गति pos=n,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p