Original

सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् ।अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः ॥ ५८ ॥

Segmented

सो ऽब्रवीत् स्वागतम् देवा ब्रूत किम् करवाणि अहम् अमोघम् दर्शनम् मह्यम् काम-प्राप्तिः अतो ऽस्तु वः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
देवा देव pos=n,g=m,c=8,n=p
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s
अमोघम् अमोघ pos=a,g=n,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
काम काम pos=n,comp=y
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
अतो अतस् pos=i
ऽस्तु अस् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p