Original

ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् ।अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् ॥ ५७ ॥

Segmented

ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् अपश्यन् तेजसाम् राशिम् सूर्य-कोटि-सम-प्रभम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
सहिता सहित pos=a,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
सह सह pos=i
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
अपश्यन् पश् pos=v,p=3,n=p,l=lan
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
राशिम् राशि pos=n,g=m,c=2,n=s
सूर्य सूर्य pos=n,comp=y
कोटि कोटि pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s