Original

दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् ।यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ।पिनाकी सर्वभूतेशो भगनेत्रनिपातनः ॥ ५६ ॥

Segmented

दृष्ट्वा हनिष्यथ रिपुम् क्षिप्रम् गच्छत मन्दरम् यत्र आस्ते तपसाम् योनिः दक्ष-यज्ञ-विनाशनः पिनाकी सर्व-भूत-ईशः भग-नेत्र-निपातनः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
हनिष्यथ हन् pos=v,p=2,n=p,l=lrt
रिपुम् रिपु pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
गच्छत गम् pos=v,p=2,n=p,l=lot
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
तपसाम् तपस् pos=n,g=n,c=6,n=p
योनिः योनि pos=n,g=f,c=1,n=s
दक्ष दक्ष pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s
पिनाकी पिनाकिन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
भग भग pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
निपातनः निपातन pos=a,g=m,c=1,n=s