Original

स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली ।नागत्वा शंकरस्थानं भगवान्दृश्यते हरः ॥ ५५ ॥

Segmented

स तस्य एव प्रसादाद् वै हन्याद् एव रिपुः बली न अ गत्वा शङ्कर-स्थानम् भगवान् दृश्यते हरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
वै वै pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
रिपुः रिपु pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
गत्वा गम् pos=vi
शङ्कर शंकर pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हरः हर pos=n,g=m,c=1,n=s