Original

त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा ।वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ॥ ५४ ॥

Segmented

त्वष्ट्रा पुरा तपः तप्त्वा वर्ष-अयुत-शतम् तदा वृत्रो विनिर्मितो देवाः प्राप्य अनुज्ञाम् महेश्वरात्

Analysis

Word Lemma Parse
त्वष्ट्रा त्वष्टृ pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
वर्ष वर्ष pos=n,comp=y
अयुत अयुत pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
तदा तदा pos=i
वृत्रो वृत्र pos=n,g=m,c=1,n=s
विनिर्मितो विनिर्मा pos=va,g=m,c=1,n=s,f=part
देवाः देव pos=n,g=m,c=8,n=p
प्राप्य प्राप् pos=vi
अनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
महेश्वरात् महेश्वर pos=n,g=m,c=5,n=s