Original

रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः ।त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ॥ ५३ ॥

Segmented

रक्ष्या मे सततम् देवाः सह इन्द्राः स द्विजातयः त्वष्टुः सु दुर्धरम् तेजो येन वृत्रो विनिर्मितः

Analysis

Word Lemma Parse
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
मे मद् pos=n,g=,c=6,n=s
सततम् सततम् pos=i
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
त्वष्टुः त्वष्टृ pos=n,g=m,c=6,n=s
सु सु pos=i
दुर्धरम् दुर्धर pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
वृत्रो वृत्र pos=n,g=m,c=1,n=s
विनिर्मितः विनिर्मा pos=va,g=m,c=1,n=s,f=part