Original

द्रोण उवाच ।अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् ।प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् ॥ ५२ ॥

Segmented

द्रोण उवाच अथ पार्श्वे स्थितम् विष्णुम् शक्र-आदीन् च सुर-उत्तमान् प्राह तथ्यम् इदम् वाक्यम् विषण्णान् सुर-सत्तमान्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
सुर सुर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
प्राह प्राह् pos=v,p=3,n=s,l=lit
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विषण्णान् विषद् pos=va,g=m,c=2,n=p,f=part
सुर सुर pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p