Original

देवा ऊचुः ।प्रमर्दितानां वृत्रेण देवानां देवसत्तम ।गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ॥ ५१ ॥

Segmented

देवा ऊचुः प्रमर्दितानाम् वृत्रेण देवानाम् देव-सत्तम गतिः भव सुर-श्रेष्ठ त्राहि नो महतो भयात्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रमर्दितानाम् प्रमर्दय् pos=va,g=m,c=6,n=p,f=part
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
देव देव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
गतिः गति pos=n,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
सुर सुर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
त्राहि त्रा pos=v,p=2,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s