Original

हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः ।ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ॥ ५० ॥

Segmented

हृत-तेजः-बलाः सर्वे तदा स इन्द्राः दिवौकसः ब्रह्माणम् शरणम् जग्मुः वृत्राद् भीता महा-असुरात्

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
तेजः तेजस् pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तदा तदा pos=i
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
वृत्राद् वृत्र pos=n,g=m,c=5,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
असुरात् असुर pos=n,g=m,c=5,n=s