Original

अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् ।अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये ॥ ५ ॥

Segmented

अत्र बुद्ध्या समीक्षस्व किम् नु कार्यम् अनन्तरम् अर्जुनस्य विघाताय दारुणे ऽस्मिञ् जन-क्षये

Analysis

Word Lemma Parse
अत्र अत्र pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
समीक्षस्व समीक्ष् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अनन्तरम् अनन्तरम् pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
विघाताय विघात pos=n,g=m,c=4,n=s
दारुणे दारुण pos=a,g=m,c=7,n=s
ऽस्मिञ् इदम् pos=n,g=m,c=7,n=s
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s