Original

गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः ।पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥ ४९ ॥

Segmented

गान्धारे युधि विक्रम्य निर्जिताः सुर-सत्तमाः पुरा वृत्रेण दैत्येन भिन्न-देहाः सहस्रशः

Analysis

Word Lemma Parse
गान्धारे गान्धार pos=n,g=m,c=7,n=s
युधि युध् pos=n,g=f,c=7,n=s
विक्रम्य विक्रम् pos=vi
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
पुरा पुरा pos=i
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
दैत्येन दैत्य pos=n,g=m,c=3,n=s
भिन्न भिद् pos=va,comp=y,f=part
देहाः देह pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i