Original

अधस्ताद्धरणीं योऽसौ सदा धारयते नृप ।स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥ ४८ ॥

Segmented

अधस्ताद् धरणीम् यो ऽसौ सदा धारयते नृप स शेषः पन्नग-श्रेष्ठः स्वस्ति तुभ्यम् प्रयच्छतु

Analysis

Word Lemma Parse
अधस्ताद् अधस्तात् pos=i
धरणीम् धरणी pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
सदा सदा pos=i
धारयते धारय् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
शेषः शेष pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
प्रयच्छतु प्रयम् pos=v,p=3,n=s,l=lot