Original

विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः ।दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः ॥ ४७ ॥

Segmented

विवस्वान् भगवान् स्वस्ति करोतु तव सर्वशः दिग्गजाः च एव चत्वारः क्षितिः खम् गगनम् ग्रहाः

Analysis

Word Lemma Parse
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
सर्वशः सर्वशस् pos=i
दिग्गजाः दिग्गज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
चत्वारः चतुर् pos=n,g=m,c=1,n=p
क्षितिः क्षिति pos=n,g=f,c=1,n=s
खम् pos=n,g=n,c=1,n=s
गगनम् गगन pos=n,g=n,c=1,n=s
ग्रहाः ग्रह pos=n,g=m,c=1,n=p