Original

धाता विधाता लोकेशो दिशश्च सदिगीश्वराः ।स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः ॥ ४६ ॥

Segmented

धाता विधाता लोक-ईशः दिशः च स दिगीश्वर स्वस्ति ते ऽद्य प्रयच्छन्तु कार्तिकेयः च षण्मुखः

Analysis

Word Lemma Parse
धाता धातृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
pos=i
दिगीश्वर दिगीश्वर pos=n,g=f,c=1,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽद्य अद्य pos=i
प्रयच्छन्तु प्रयम् pos=v,p=3,n=p,l=lot
कार्तिकेयः कार्त्तिकेय pos=n,g=m,c=1,n=s
pos=i
षण्मुखः षण्मुख pos=n,g=m,c=1,n=s