Original

असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः ।वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ॥ ४५ ॥

Segmented

असितो देवलः च एव विश्वामित्रः तथा अङ्गिराः वसिष्ठः कश्यपः च एव स्वस्ति कुर्वन्तु ते नृप

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=4,n=s
नृप नृप pos=n,g=m,c=8,n=s