Original

स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ।लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ॥ ४४ ॥

Segmented

स्वाहा स्वधा शची च एव स्वस्ति कुर्वन्तु ते सदा लक्ष्मीः अरुन्धती च एव कुरुताम् स्वस्ति ते ऽनघ

Analysis

Word Lemma Parse
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
स्वधा स्वधा pos=n,g=f,c=1,n=s
शची शची pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=4,n=s
सदा सदा pos=i
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
कुरुताम् कृ pos=v,p=3,n=d,l=lot
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s