Original

स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च ।स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ॥ ४३ ॥

Segmented

स्वस्ति ते अस्तु एक-पादेभ्यः बहु-पादेभ्यः एव च स्वस्ति अस्तु अपादकेभ्यः च नित्यम् तव महा-रणे

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
एक एक pos=n,comp=y
पादेभ्यः पाद pos=n,g=m,c=5,n=p
बहु बहु pos=a,comp=y
पादेभ्यः पाद pos=n,g=m,c=5,n=p
एव एव pos=i
pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
अपादकेभ्यः अपादक pos=a,g=m,c=5,n=p
pos=i
नित्यम् नित्यम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s