Original

ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः ।तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः ॥ ४२ ॥

Segmented

ययातिः नहुषः च एव धुन्धुमारो भगीरथः तुभ्यम् राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धुन्धुमारो धुन्धुमार pos=n,g=m,c=1,n=s
भगीरथः भगीरथ pos=n,g=m,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
सर्वशः सर्वशस् pos=i