Original

द्रोण उवाच ।करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः ।सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ॥ ४१ ॥

Segmented

द्रोण उवाच करोतु स्वस्ति ते ब्रह्मा स्वस्ति च अपि द्विजातयः सरीसृपाः च ये श्रेष्ठाः तेभ्यः ते स्वस्ति भारत

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
करोतु कृ pos=v,p=3,n=s,l=lot
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
सरीसृपाः सरीसृप pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
तेभ्यः तद् pos=n,g=m,c=5,n=p
ते त्वद् pos=n,g=,c=6,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s