Original

रणे तस्मिन्सुमहति विजयाय सुतस्य ते ।विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः ॥ ४० ॥

Segmented

रणे तस्मिन् सु महति विजयाय सुतस्य ते विसिस्मापयिषुः लोकम् विद्यया ब्रह्म-वित्तमः

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
सु सु pos=i
महति महत् pos=a,g=m,c=7,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
विसिस्मापयिषुः विसिस्मापयिषु pos=a,g=m,c=1,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s